Declension table of ?satyasaṃrakṣiṇī

Deva

FeminineSingularDualPlural
Nominativesatyasaṃrakṣiṇī satyasaṃrakṣiṇyau satyasaṃrakṣiṇyaḥ
Vocativesatyasaṃrakṣiṇi satyasaṃrakṣiṇyau satyasaṃrakṣiṇyaḥ
Accusativesatyasaṃrakṣiṇīm satyasaṃrakṣiṇyau satyasaṃrakṣiṇīḥ
Instrumentalsatyasaṃrakṣiṇyā satyasaṃrakṣiṇībhyām satyasaṃrakṣiṇībhiḥ
Dativesatyasaṃrakṣiṇyai satyasaṃrakṣiṇībhyām satyasaṃrakṣiṇībhyaḥ
Ablativesatyasaṃrakṣiṇyāḥ satyasaṃrakṣiṇībhyām satyasaṃrakṣiṇībhyaḥ
Genitivesatyasaṃrakṣiṇyāḥ satyasaṃrakṣiṇyoḥ satyasaṃrakṣiṇīnām
Locativesatyasaṃrakṣiṇyām satyasaṃrakṣiṇyoḥ satyasaṃrakṣiṇīṣu

Compound satyasaṃrakṣiṇi - satyasaṃrakṣiṇī -

Adverb -satyasaṃrakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria