Declension table of ?satyasaṃrakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesatyasaṃrakṣaṇam satyasaṃrakṣaṇe satyasaṃrakṣaṇāni
Vocativesatyasaṃrakṣaṇa satyasaṃrakṣaṇe satyasaṃrakṣaṇāni
Accusativesatyasaṃrakṣaṇam satyasaṃrakṣaṇe satyasaṃrakṣaṇāni
Instrumentalsatyasaṃrakṣaṇena satyasaṃrakṣaṇābhyām satyasaṃrakṣaṇaiḥ
Dativesatyasaṃrakṣaṇāya satyasaṃrakṣaṇābhyām satyasaṃrakṣaṇebhyaḥ
Ablativesatyasaṃrakṣaṇāt satyasaṃrakṣaṇābhyām satyasaṃrakṣaṇebhyaḥ
Genitivesatyasaṃrakṣaṇasya satyasaṃrakṣaṇayoḥ satyasaṃrakṣaṇānām
Locativesatyasaṃrakṣaṇe satyasaṃrakṣaṇayoḥ satyasaṃrakṣaṇeṣu

Compound satyasaṃrakṣaṇa -

Adverb -satyasaṃrakṣaṇam -satyasaṃrakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria