Declension table of ?satyasaṅkalpatva

Deva

NeuterSingularDualPlural
Nominativesatyasaṅkalpatvam satyasaṅkalpatve satyasaṅkalpatvāni
Vocativesatyasaṅkalpatva satyasaṅkalpatve satyasaṅkalpatvāni
Accusativesatyasaṅkalpatvam satyasaṅkalpatve satyasaṅkalpatvāni
Instrumentalsatyasaṅkalpatvena satyasaṅkalpatvābhyām satyasaṅkalpatvaiḥ
Dativesatyasaṅkalpatvāya satyasaṅkalpatvābhyām satyasaṅkalpatvebhyaḥ
Ablativesatyasaṅkalpatvāt satyasaṅkalpatvābhyām satyasaṅkalpatvebhyaḥ
Genitivesatyasaṅkalpatvasya satyasaṅkalpatvayoḥ satyasaṅkalpatvānām
Locativesatyasaṅkalpatve satyasaṅkalpatvayoḥ satyasaṅkalpatveṣu

Compound satyasaṅkalpatva -

Adverb -satyasaṅkalpatvam -satyasaṅkalpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria