Declension table of ?satyasaṅkalpatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyasaṅkalpatīrthaḥ satyasaṅkalpatīrthau satyasaṅkalpatīrthāḥ
Vocativesatyasaṅkalpatīrtha satyasaṅkalpatīrthau satyasaṅkalpatīrthāḥ
Accusativesatyasaṅkalpatīrtham satyasaṅkalpatīrthau satyasaṅkalpatīrthān
Instrumentalsatyasaṅkalpatīrthena satyasaṅkalpatīrthābhyām satyasaṅkalpatīrthaiḥ satyasaṅkalpatīrthebhiḥ
Dativesatyasaṅkalpatīrthāya satyasaṅkalpatīrthābhyām satyasaṅkalpatīrthebhyaḥ
Ablativesatyasaṅkalpatīrthāt satyasaṅkalpatīrthābhyām satyasaṅkalpatīrthebhyaḥ
Genitivesatyasaṅkalpatīrthasya satyasaṅkalpatīrthayoḥ satyasaṅkalpatīrthānām
Locativesatyasaṅkalpatīrthe satyasaṅkalpatīrthayoḥ satyasaṅkalpatīrtheṣu

Compound satyasaṅkalpatīrtha -

Adverb -satyasaṅkalpatīrtham -satyasaṅkalpatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria