Declension table of ?satyasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativesatyasaṅkalpam satyasaṅkalpe satyasaṅkalpāni
Vocativesatyasaṅkalpa satyasaṅkalpe satyasaṅkalpāni
Accusativesatyasaṅkalpam satyasaṅkalpe satyasaṅkalpāni
Instrumentalsatyasaṅkalpena satyasaṅkalpābhyām satyasaṅkalpaiḥ
Dativesatyasaṅkalpāya satyasaṅkalpābhyām satyasaṅkalpebhyaḥ
Ablativesatyasaṅkalpāt satyasaṅkalpābhyām satyasaṅkalpebhyaḥ
Genitivesatyasaṅkalpasya satyasaṅkalpayoḥ satyasaṅkalpānām
Locativesatyasaṅkalpe satyasaṅkalpayoḥ satyasaṅkalpeṣu

Compound satyasaṅkalpa -

Adverb -satyasaṅkalpam -satyasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria