Declension table of ?satyasaṅkāśā

Deva

FeminineSingularDualPlural
Nominativesatyasaṅkāśā satyasaṅkāśe satyasaṅkāśāḥ
Vocativesatyasaṅkāśe satyasaṅkāśe satyasaṅkāśāḥ
Accusativesatyasaṅkāśām satyasaṅkāśe satyasaṅkāśāḥ
Instrumentalsatyasaṅkāśayā satyasaṅkāśābhyām satyasaṅkāśābhiḥ
Dativesatyasaṅkāśāyai satyasaṅkāśābhyām satyasaṅkāśābhyaḥ
Ablativesatyasaṅkāśāyāḥ satyasaṅkāśābhyām satyasaṅkāśābhyaḥ
Genitivesatyasaṅkāśāyāḥ satyasaṅkāśayoḥ satyasaṅkāśānām
Locativesatyasaṅkāśāyām satyasaṅkāśayoḥ satyasaṅkāśāsu

Adverb -satyasaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria