Declension table of ?satyasaṅkāśa

Deva

NeuterSingularDualPlural
Nominativesatyasaṅkāśam satyasaṅkāśe satyasaṅkāśāni
Vocativesatyasaṅkāśa satyasaṅkāśe satyasaṅkāśāni
Accusativesatyasaṅkāśam satyasaṅkāśe satyasaṅkāśāni
Instrumentalsatyasaṅkāśena satyasaṅkāśābhyām satyasaṅkāśaiḥ
Dativesatyasaṅkāśāya satyasaṅkāśābhyām satyasaṅkāśebhyaḥ
Ablativesatyasaṅkāśāt satyasaṅkāśābhyām satyasaṅkāśebhyaḥ
Genitivesatyasaṅkāśasya satyasaṅkāśayoḥ satyasaṅkāśānām
Locativesatyasaṅkāśe satyasaṅkāśayoḥ satyasaṅkāśeṣu

Compound satyasaṅkāśa -

Adverb -satyasaṅkāśam -satyasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria