Declension table of ?satyasaṅgara

Deva

NeuterSingularDualPlural
Nominativesatyasaṅgaram satyasaṅgare satyasaṅgarāṇi
Vocativesatyasaṅgara satyasaṅgare satyasaṅgarāṇi
Accusativesatyasaṅgaram satyasaṅgare satyasaṅgarāṇi
Instrumentalsatyasaṅgareṇa satyasaṅgarābhyām satyasaṅgaraiḥ
Dativesatyasaṅgarāya satyasaṅgarābhyām satyasaṅgarebhyaḥ
Ablativesatyasaṅgarāt satyasaṅgarābhyām satyasaṅgarebhyaḥ
Genitivesatyasaṅgarasya satyasaṅgarayoḥ satyasaṅgarāṇām
Locativesatyasaṅgare satyasaṅgarayoḥ satyasaṅgareṣu

Compound satyasaṅgara -

Adverb -satyasaṅgaram -satyasaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria