Declension table of ?satyasaṅgara

Deva

MasculineSingularDualPlural
Nominativesatyasaṅgaraḥ satyasaṅgarau satyasaṅgarāḥ
Vocativesatyasaṅgara satyasaṅgarau satyasaṅgarāḥ
Accusativesatyasaṅgaram satyasaṅgarau satyasaṅgarān
Instrumentalsatyasaṅgareṇa satyasaṅgarābhyām satyasaṅgaraiḥ satyasaṅgarebhiḥ
Dativesatyasaṅgarāya satyasaṅgarābhyām satyasaṅgarebhyaḥ
Ablativesatyasaṅgarāt satyasaṅgarābhyām satyasaṅgarebhyaḥ
Genitivesatyasaṅgarasya satyasaṅgarayoḥ satyasaṅgarāṇām
Locativesatyasaṅgare satyasaṅgarayoḥ satyasaṅgareṣu

Compound satyasaṅgara -

Adverb -satyasaṅgaram -satyasaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria