Declension table of ?satyaratā

Deva

FeminineSingularDualPlural
Nominativesatyaratā satyarate satyaratāḥ
Vocativesatyarate satyarate satyaratāḥ
Accusativesatyaratām satyarate satyaratāḥ
Instrumentalsatyaratayā satyaratābhyām satyaratābhiḥ
Dativesatyaratāyai satyaratābhyām satyaratābhyaḥ
Ablativesatyaratāyāḥ satyaratābhyām satyaratābhyaḥ
Genitivesatyaratāyāḥ satyaratayoḥ satyaratānām
Locativesatyaratāyām satyaratayoḥ satyaratāsu

Adverb -satyaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria