Declension table of ?satyapratijñā

Deva

FeminineSingularDualPlural
Nominativesatyapratijñā satyapratijñe satyapratijñāḥ
Vocativesatyapratijñe satyapratijñe satyapratijñāḥ
Accusativesatyapratijñām satyapratijñe satyapratijñāḥ
Instrumentalsatyapratijñayā satyapratijñābhyām satyapratijñābhiḥ
Dativesatyapratijñāyai satyapratijñābhyām satyapratijñābhyaḥ
Ablativesatyapratijñāyāḥ satyapratijñābhyām satyapratijñābhyaḥ
Genitivesatyapratijñāyāḥ satyapratijñayoḥ satyapratijñānām
Locativesatyapratijñāyām satyapratijñayoḥ satyapratijñāsu

Adverb -satyapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria