Declension table of ?satyapratiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativesatyapratiṣṭhānaḥ satyapratiṣṭhānau satyapratiṣṭhānāḥ
Vocativesatyapratiṣṭhāna satyapratiṣṭhānau satyapratiṣṭhānāḥ
Accusativesatyapratiṣṭhānam satyapratiṣṭhānau satyapratiṣṭhānān
Instrumentalsatyapratiṣṭhānena satyapratiṣṭhānābhyām satyapratiṣṭhānaiḥ satyapratiṣṭhānebhiḥ
Dativesatyapratiṣṭhānāya satyapratiṣṭhānābhyām satyapratiṣṭhānebhyaḥ
Ablativesatyapratiṣṭhānāt satyapratiṣṭhānābhyām satyapratiṣṭhānebhyaḥ
Genitivesatyapratiṣṭhānasya satyapratiṣṭhānayoḥ satyapratiṣṭhānānām
Locativesatyapratiṣṭhāne satyapratiṣṭhānayoḥ satyapratiṣṭhāneṣu

Compound satyapratiṣṭhāna -

Adverb -satyapratiṣṭhānam -satyapratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria