Declension table of ?satyaprāśū

Deva

NeuterSingularDualPlural
Nominativesatyaprāśu satyaprāśunī satyaprāśūni
Vocativesatyaprāśu satyaprāśunī satyaprāśūni
Accusativesatyaprāśu satyaprāśunī satyaprāśūni
Instrumentalsatyaprāśunā satyaprāśubhyām satyaprāśubhiḥ
Dativesatyaprāśune satyaprāśubhyām satyaprāśubhyaḥ
Ablativesatyaprāśunaḥ satyaprāśubhyām satyaprāśubhyaḥ
Genitivesatyaprāśunaḥ satyaprāśunoḥ satyaprāśūnām
Locativesatyaprāśuni satyaprāśunoḥ satyaprāśuṣu

Compound satyaprāśu -

Adverb -satyaprāśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria