Declension table of ?satyaparākramā

Deva

FeminineSingularDualPlural
Nominativesatyaparākramā satyaparākrame satyaparākramāḥ
Vocativesatyaparākrame satyaparākrame satyaparākramāḥ
Accusativesatyaparākramām satyaparākrame satyaparākramāḥ
Instrumentalsatyaparākramayā satyaparākramābhyām satyaparākramābhiḥ
Dativesatyaparākramāyai satyaparākramābhyām satyaparākramābhyaḥ
Ablativesatyaparākramāyāḥ satyaparākramābhyām satyaparākramābhyaḥ
Genitivesatyaparākramāyāḥ satyaparākramayoḥ satyaparākramāṇām
Locativesatyaparākramāyām satyaparākramayoḥ satyaparākramāsu

Adverb -satyaparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria