Declension table of ?satyaparākrama

Deva

MasculineSingularDualPlural
Nominativesatyaparākramaḥ satyaparākramau satyaparākramāḥ
Vocativesatyaparākrama satyaparākramau satyaparākramāḥ
Accusativesatyaparākramam satyaparākramau satyaparākramān
Instrumentalsatyaparākrameṇa satyaparākramābhyām satyaparākramaiḥ satyaparākramebhiḥ
Dativesatyaparākramāya satyaparākramābhyām satyaparākramebhyaḥ
Ablativesatyaparākramāt satyaparākramābhyām satyaparākramebhyaḥ
Genitivesatyaparākramasya satyaparākramayoḥ satyaparākramāṇām
Locativesatyaparākrame satyaparākramayoḥ satyaparākrameṣu

Compound satyaparākrama -

Adverb -satyaparākramam -satyaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria