Declension table of ?satyanāthavilāsa

Deva

MasculineSingularDualPlural
Nominativesatyanāthavilāsaḥ satyanāthavilāsau satyanāthavilāsāḥ
Vocativesatyanāthavilāsa satyanāthavilāsau satyanāthavilāsāḥ
Accusativesatyanāthavilāsam satyanāthavilāsau satyanāthavilāsān
Instrumentalsatyanāthavilāsena satyanāthavilāsābhyām satyanāthavilāsaiḥ satyanāthavilāsebhiḥ
Dativesatyanāthavilāsāya satyanāthavilāsābhyām satyanāthavilāsebhyaḥ
Ablativesatyanāthavilāsāt satyanāthavilāsābhyām satyanāthavilāsebhyaḥ
Genitivesatyanāthavilāsasya satyanāthavilāsayoḥ satyanāthavilāsānām
Locativesatyanāthavilāse satyanāthavilāsayoḥ satyanāthavilāseṣu

Compound satyanāthavilāsa -

Adverb -satyanāthavilāsam -satyanāthavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria