Declension table of ?satyanāthatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyanāthatīrthaḥ satyanāthatīrthau satyanāthatīrthāḥ
Vocativesatyanāthatīrtha satyanāthatīrthau satyanāthatīrthāḥ
Accusativesatyanāthatīrtham satyanāthatīrthau satyanāthatīrthān
Instrumentalsatyanāthatīrthena satyanāthatīrthābhyām satyanāthatīrthaiḥ satyanāthatīrthebhiḥ
Dativesatyanāthatīrthāya satyanāthatīrthābhyām satyanāthatīrthebhyaḥ
Ablativesatyanāthatīrthāt satyanāthatīrthābhyām satyanāthatīrthebhyaḥ
Genitivesatyanāthatīrthasya satyanāthatīrthayoḥ satyanāthatīrthānām
Locativesatyanāthatīrthe satyanāthatīrthayoḥ satyanāthatīrtheṣu

Compound satyanāthatīrtha -

Adverb -satyanāthatīrtham -satyanāthatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria