Declension table of satyanāma

Deva

NeuterSingularDualPlural
Nominativesatyanāmam satyanāme satyanāmāni
Vocativesatyanāma satyanāme satyanāmāni
Accusativesatyanāmam satyanāme satyanāmāni
Instrumentalsatyanāmena satyanāmābhyām satyanāmaiḥ
Dativesatyanāmāya satyanāmābhyām satyanāmebhyaḥ
Ablativesatyanāmāt satyanāmābhyām satyanāmebhyaḥ
Genitivesatyanāmasya satyanāmayoḥ satyanāmānām
Locativesatyanāme satyanāmayoḥ satyanāmeṣu

Compound satyanāma -

Adverb -satyanāmam -satyanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria