Declension table of ?satyambharā

Deva

FeminineSingularDualPlural
Nominativesatyambharā satyambhare satyambharāḥ
Vocativesatyambhare satyambhare satyambharāḥ
Accusativesatyambharām satyambhare satyambharāḥ
Instrumentalsatyambharayā satyambharābhyām satyambharābhiḥ
Dativesatyambharāyai satyambharābhyām satyambharābhyaḥ
Ablativesatyambharāyāḥ satyambharābhyām satyambharābhyaḥ
Genitivesatyambharāyāḥ satyambharayoḥ satyambharāṇām
Locativesatyambharāyām satyambharayoḥ satyambharāsu

Adverb -satyambharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria