Declension table of ?satyamaya

Deva

NeuterSingularDualPlural
Nominativesatyamayam satyamaye satyamayāni
Vocativesatyamaya satyamaye satyamayāni
Accusativesatyamayam satyamaye satyamayāni
Instrumentalsatyamayena satyamayābhyām satyamayaiḥ
Dativesatyamayāya satyamayābhyām satyamayebhyaḥ
Ablativesatyamayāt satyamayābhyām satyamayebhyaḥ
Genitivesatyamayasya satyamayayoḥ satyamayānām
Locativesatyamaye satyamayayoḥ satyamayeṣu

Compound satyamaya -

Adverb -satyamayam -satyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria