Declension table of ?satyamadvanā

Deva

FeminineSingularDualPlural
Nominativesatyamadvanā satyamadvane satyamadvanāḥ
Vocativesatyamadvane satyamadvane satyamadvanāḥ
Accusativesatyamadvanām satyamadvane satyamadvanāḥ
Instrumentalsatyamadvanayā satyamadvanābhyām satyamadvanābhiḥ
Dativesatyamadvanāyai satyamadvanābhyām satyamadvanābhyaḥ
Ablativesatyamadvanāyāḥ satyamadvanābhyām satyamadvanābhyaḥ
Genitivesatyamadvanāyāḥ satyamadvanayoḥ satyamadvanānām
Locativesatyamadvanāyām satyamadvanayoḥ satyamadvanāsu

Adverb -satyamadvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria