Declension table of ?satyahitā

Deva

FeminineSingularDualPlural
Nominativesatyahitā satyahite satyahitāḥ
Vocativesatyahite satyahite satyahitāḥ
Accusativesatyahitām satyahite satyahitāḥ
Instrumentalsatyahitayā satyahitābhyām satyahitābhiḥ
Dativesatyahitāyai satyahitābhyām satyahitābhyaḥ
Ablativesatyahitāyāḥ satyahitābhyām satyahitābhyaḥ
Genitivesatyahitāyāḥ satyahitayoḥ satyahitānām
Locativesatyahitāyām satyahitayoḥ satyahitāsu

Adverb -satyahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria