Declension table of ?satyadhana

Deva

MasculineSingularDualPlural
Nominativesatyadhanaḥ satyadhanau satyadhanāḥ
Vocativesatyadhana satyadhanau satyadhanāḥ
Accusativesatyadhanam satyadhanau satyadhanān
Instrumentalsatyadhanena satyadhanābhyām satyadhanaiḥ satyadhanebhiḥ
Dativesatyadhanāya satyadhanābhyām satyadhanebhyaḥ
Ablativesatyadhanāt satyadhanābhyām satyadhanebhyaḥ
Genitivesatyadhanasya satyadhanayoḥ satyadhanānām
Locativesatyadhane satyadhanayoḥ satyadhaneṣu

Compound satyadhana -

Adverb -satyadhanam -satyadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria