Declension table of ?satyadhṛti

Deva

NeuterSingularDualPlural
Nominativesatyadhṛti satyadhṛtinī satyadhṛtīni
Vocativesatyadhṛti satyadhṛtinī satyadhṛtīni
Accusativesatyadhṛti satyadhṛtinī satyadhṛtīni
Instrumentalsatyadhṛtinā satyadhṛtibhyām satyadhṛtibhiḥ
Dativesatyadhṛtine satyadhṛtibhyām satyadhṛtibhyaḥ
Ablativesatyadhṛtinaḥ satyadhṛtibhyām satyadhṛtibhyaḥ
Genitivesatyadhṛtinaḥ satyadhṛtinoḥ satyadhṛtīnām
Locativesatyadhṛtini satyadhṛtinoḥ satyadhṛtiṣu

Compound satyadhṛti -

Adverb -satyadhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria