Declension table of ?satyabhāmāpariṇaya

Deva

MasculineSingularDualPlural
Nominativesatyabhāmāpariṇayaḥ satyabhāmāpariṇayau satyabhāmāpariṇayāḥ
Vocativesatyabhāmāpariṇaya satyabhāmāpariṇayau satyabhāmāpariṇayāḥ
Accusativesatyabhāmāpariṇayam satyabhāmāpariṇayau satyabhāmāpariṇayān
Instrumentalsatyabhāmāpariṇayena satyabhāmāpariṇayābhyām satyabhāmāpariṇayaiḥ satyabhāmāpariṇayebhiḥ
Dativesatyabhāmāpariṇayāya satyabhāmāpariṇayābhyām satyabhāmāpariṇayebhyaḥ
Ablativesatyabhāmāpariṇayāt satyabhāmāpariṇayābhyām satyabhāmāpariṇayebhyaḥ
Genitivesatyabhāmāpariṇayasya satyabhāmāpariṇayayoḥ satyabhāmāpariṇayānām
Locativesatyabhāmāpariṇaye satyabhāmāpariṇayayoḥ satyabhāmāpariṇayeṣu

Compound satyabhāmāpariṇaya -

Adverb -satyabhāmāpariṇayam -satyabhāmāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria