Declension table of ?satyabhāmābhyudaya

Deva

MasculineSingularDualPlural
Nominativesatyabhāmābhyudayaḥ satyabhāmābhyudayau satyabhāmābhyudayāḥ
Vocativesatyabhāmābhyudaya satyabhāmābhyudayau satyabhāmābhyudayāḥ
Accusativesatyabhāmābhyudayam satyabhāmābhyudayau satyabhāmābhyudayān
Instrumentalsatyabhāmābhyudayena satyabhāmābhyudayābhyām satyabhāmābhyudayaiḥ satyabhāmābhyudayebhiḥ
Dativesatyabhāmābhyudayāya satyabhāmābhyudayābhyām satyabhāmābhyudayebhyaḥ
Ablativesatyabhāmābhyudayāt satyabhāmābhyudayābhyām satyabhāmābhyudayebhyaḥ
Genitivesatyabhāmābhyudayasya satyabhāmābhyudayayoḥ satyabhāmābhyudayānām
Locativesatyabhāmābhyudaye satyabhāmābhyudayayoḥ satyabhāmābhyudayeṣu

Compound satyabhāmābhyudaya -

Adverb -satyabhāmābhyudayam -satyabhāmābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria