Declension table of ?satyabandhā

Deva

FeminineSingularDualPlural
Nominativesatyabandhā satyabandhe satyabandhāḥ
Vocativesatyabandhe satyabandhe satyabandhāḥ
Accusativesatyabandhām satyabandhe satyabandhāḥ
Instrumentalsatyabandhayā satyabandhābhyām satyabandhābhiḥ
Dativesatyabandhāyai satyabandhābhyām satyabandhābhyaḥ
Ablativesatyabandhāyāḥ satyabandhābhyām satyabandhābhyaḥ
Genitivesatyabandhāyāḥ satyabandhayoḥ satyabandhānām
Locativesatyabandhāyām satyabandhayoḥ satyabandhāsu

Adverb -satyabandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria