Declension table of ?satyabandha

Deva

NeuterSingularDualPlural
Nominativesatyabandham satyabandhe satyabandhāni
Vocativesatyabandha satyabandhe satyabandhāni
Accusativesatyabandham satyabandhe satyabandhāni
Instrumentalsatyabandhena satyabandhābhyām satyabandhaiḥ
Dativesatyabandhāya satyabandhābhyām satyabandhebhyaḥ
Ablativesatyabandhāt satyabandhābhyām satyabandhebhyaḥ
Genitivesatyabandhasya satyabandhayoḥ satyabandhānām
Locativesatyabandhe satyabandhayoḥ satyabandheṣu

Compound satyabandha -

Adverb -satyabandham -satyabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria