Declension table of ?satyātman

Deva

NeuterSingularDualPlural
Nominativesatyātma satyātmanī satyātmāni
Vocativesatyātman satyātma satyātmanī satyātmāni
Accusativesatyātma satyātmanī satyātmāni
Instrumentalsatyātmanā satyātmabhyām satyātmabhiḥ
Dativesatyātmane satyātmabhyām satyātmabhyaḥ
Ablativesatyātmanaḥ satyātmabhyām satyātmabhyaḥ
Genitivesatyātmanaḥ satyātmanoḥ satyātmanām
Locativesatyātmani satyātmanoḥ satyātmasu

Compound satyātma -

Adverb -satyātma -satyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria