Declension table of ?satyātmakā

Deva

FeminineSingularDualPlural
Nominativesatyātmakā satyātmake satyātmakāḥ
Vocativesatyātmake satyātmake satyātmakāḥ
Accusativesatyātmakām satyātmake satyātmakāḥ
Instrumentalsatyātmakayā satyātmakābhyām satyātmakābhiḥ
Dativesatyātmakāyai satyātmakābhyām satyātmakābhyaḥ
Ablativesatyātmakāyāḥ satyātmakābhyām satyātmakābhyaḥ
Genitivesatyātmakāyāḥ satyātmakayoḥ satyātmakānām
Locativesatyātmakāyām satyātmakayoḥ satyātmakāsu

Adverb -satyātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria