Declension table of ?satyātmaka

Deva

MasculineSingularDualPlural
Nominativesatyātmakaḥ satyātmakau satyātmakāḥ
Vocativesatyātmaka satyātmakau satyātmakāḥ
Accusativesatyātmakam satyātmakau satyātmakān
Instrumentalsatyātmakena satyātmakābhyām satyātmakaiḥ satyātmakebhiḥ
Dativesatyātmakāya satyātmakābhyām satyātmakebhyaḥ
Ablativesatyātmakāt satyātmakābhyām satyātmakebhyaḥ
Genitivesatyātmakasya satyātmakayoḥ satyātmakānām
Locativesatyātmake satyātmakayoḥ satyātmakeṣu

Compound satyātmaka -

Adverb -satyātmakam -satyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria