Declension table of ?satyāpariṇayakāvya

Deva

NeuterSingularDualPlural
Nominativesatyāpariṇayakāvyam satyāpariṇayakāvye satyāpariṇayakāvyāni
Vocativesatyāpariṇayakāvya satyāpariṇayakāvye satyāpariṇayakāvyāni
Accusativesatyāpariṇayakāvyam satyāpariṇayakāvye satyāpariṇayakāvyāni
Instrumentalsatyāpariṇayakāvyena satyāpariṇayakāvyābhyām satyāpariṇayakāvyaiḥ
Dativesatyāpariṇayakāvyāya satyāpariṇayakāvyābhyām satyāpariṇayakāvyebhyaḥ
Ablativesatyāpariṇayakāvyāt satyāpariṇayakāvyābhyām satyāpariṇayakāvyebhyaḥ
Genitivesatyāpariṇayakāvyasya satyāpariṇayakāvyayoḥ satyāpariṇayakāvyānām
Locativesatyāpariṇayakāvye satyāpariṇayakāvyayoḥ satyāpariṇayakāvyeṣu

Compound satyāpariṇayakāvya -

Adverb -satyāpariṇayakāvyam -satyāpariṇayakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria