Declension table of ?satyānandatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyānandatīrthaḥ satyānandatīrthau satyānandatīrthāḥ
Vocativesatyānandatīrtha satyānandatīrthau satyānandatīrthāḥ
Accusativesatyānandatīrtham satyānandatīrthau satyānandatīrthān
Instrumentalsatyānandatīrthena satyānandatīrthābhyām satyānandatīrthaiḥ satyānandatīrthebhiḥ
Dativesatyānandatīrthāya satyānandatīrthābhyām satyānandatīrthebhyaḥ
Ablativesatyānandatīrthāt satyānandatīrthābhyām satyānandatīrthebhyaḥ
Genitivesatyānandatīrthasya satyānandatīrthayoḥ satyānandatīrthānām
Locativesatyānandatīrthe satyānandatīrthayoḥ satyānandatīrtheṣu

Compound satyānandatīrtha -

Adverb -satyānandatīrtham -satyānandatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria