Declension table of ?satyābhiyācana

Deva

MasculineSingularDualPlural
Nominativesatyābhiyācanaḥ satyābhiyācanau satyābhiyācanāḥ
Vocativesatyābhiyācana satyābhiyācanau satyābhiyācanāḥ
Accusativesatyābhiyācanam satyābhiyācanau satyābhiyācanān
Instrumentalsatyābhiyācanena satyābhiyācanābhyām satyābhiyācanaiḥ satyābhiyācanebhiḥ
Dativesatyābhiyācanāya satyābhiyācanābhyām satyābhiyācanebhyaḥ
Ablativesatyābhiyācanāt satyābhiyācanābhyām satyābhiyācanebhyaḥ
Genitivesatyābhiyācanasya satyābhiyācanayoḥ satyābhiyācanānām
Locativesatyābhiyācane satyābhiyācanayoḥ satyābhiyācaneṣu

Compound satyābhiyācana -

Adverb -satyābhiyācanam -satyābhiyācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria