Declension table of ?satyābhisandha

Deva

MasculineSingularDualPlural
Nominativesatyābhisandhaḥ satyābhisandhau satyābhisandhāḥ
Vocativesatyābhisandha satyābhisandhau satyābhisandhāḥ
Accusativesatyābhisandham satyābhisandhau satyābhisandhān
Instrumentalsatyābhisandhena satyābhisandhābhyām satyābhisandhaiḥ satyābhisandhebhiḥ
Dativesatyābhisandhāya satyābhisandhābhyām satyābhisandhebhyaḥ
Ablativesatyābhisandhāt satyābhisandhābhyām satyābhisandhebhyaḥ
Genitivesatyābhisandhasya satyābhisandhayoḥ satyābhisandhānām
Locativesatyābhisandhe satyābhisandhayoḥ satyābhisandheṣu

Compound satyābhisandha -

Adverb -satyābhisandham -satyābhisandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria