Declension table of ?satyābhidhyāyinī

Deva

FeminineSingularDualPlural
Nominativesatyābhidhyāyinī satyābhidhyāyinyau satyābhidhyāyinyaḥ
Vocativesatyābhidhyāyini satyābhidhyāyinyau satyābhidhyāyinyaḥ
Accusativesatyābhidhyāyinīm satyābhidhyāyinyau satyābhidhyāyinīḥ
Instrumentalsatyābhidhyāyinyā satyābhidhyāyinībhyām satyābhidhyāyinībhiḥ
Dativesatyābhidhyāyinyai satyābhidhyāyinībhyām satyābhidhyāyinībhyaḥ
Ablativesatyābhidhyāyinyāḥ satyābhidhyāyinībhyām satyābhidhyāyinībhyaḥ
Genitivesatyābhidhyāyinyāḥ satyābhidhyāyinyoḥ satyābhidhyāyinīnām
Locativesatyābhidhyāyinyām satyābhidhyāyinyoḥ satyābhidhyāyinīṣu

Compound satyābhidhyāyini - satyābhidhyāyinī -

Adverb -satyābhidhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria