Declension table of ?satyāṣāḍha

Deva

MasculineSingularDualPlural
Nominativesatyāṣāḍhaḥ satyāṣāḍhau satyāṣāḍhāḥ
Vocativesatyāṣāḍha satyāṣāḍhau satyāṣāḍhāḥ
Accusativesatyāṣāḍham satyāṣāḍhau satyāṣāḍhān
Instrumentalsatyāṣāḍhena satyāṣāḍhābhyām satyāṣāḍhaiḥ satyāṣāḍhebhiḥ
Dativesatyāṣāḍhāya satyāṣāḍhābhyām satyāṣāḍhebhyaḥ
Ablativesatyāṣāḍhāt satyāṣāḍhābhyām satyāṣāḍhebhyaḥ
Genitivesatyāṣāḍhasya satyāṣāḍhayoḥ satyāṣāḍhānām
Locativesatyāṣāḍhe satyāṣāḍhayoḥ satyāṣāḍheṣu

Compound satyāṣāḍha -

Adverb -satyāṣāḍham -satyāṣāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria