Declension table of ?sattvotsāha

Deva

MasculineSingularDualPlural
Nominativesattvotsāhaḥ sattvotsāhau sattvotsāhāḥ
Vocativesattvotsāha sattvotsāhau sattvotsāhāḥ
Accusativesattvotsāham sattvotsāhau sattvotsāhān
Instrumentalsattvotsāhena sattvotsāhābhyām sattvotsāhaiḥ sattvotsāhebhiḥ
Dativesattvotsāhāya sattvotsāhābhyām sattvotsāhebhyaḥ
Ablativesattvotsāhāt sattvotsāhābhyām sattvotsāhebhyaḥ
Genitivesattvotsāhasya sattvotsāhayoḥ sattvotsāhānām
Locativesattvotsāhe sattvotsāhayoḥ sattvotsāheṣu

Compound sattvotsāha -

Adverb -sattvotsāham -sattvotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria