Declension table of ?sattvaviplava

Deva

MasculineSingularDualPlural
Nominativesattvaviplavaḥ sattvaviplavau sattvaviplavāḥ
Vocativesattvaviplava sattvaviplavau sattvaviplavāḥ
Accusativesattvaviplavam sattvaviplavau sattvaviplavān
Instrumentalsattvaviplavena sattvaviplavābhyām sattvaviplavaiḥ sattvaviplavebhiḥ
Dativesattvaviplavāya sattvaviplavābhyām sattvaviplavebhyaḥ
Ablativesattvaviplavāt sattvaviplavābhyām sattvaviplavebhyaḥ
Genitivesattvaviplavasya sattvaviplavayoḥ sattvaviplavānām
Locativesattvaviplave sattvaviplavayoḥ sattvaviplaveṣu

Compound sattvaviplava -

Adverb -sattvaviplavam -sattvaviplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria