Declension table of ?sattvavihita

Deva

NeuterSingularDualPlural
Nominativesattvavihitam sattvavihite sattvavihitāni
Vocativesattvavihita sattvavihite sattvavihitāni
Accusativesattvavihitam sattvavihite sattvavihitāni
Instrumentalsattvavihitena sattvavihitābhyām sattvavihitaiḥ
Dativesattvavihitāya sattvavihitābhyām sattvavihitebhyaḥ
Ablativesattvavihitāt sattvavihitābhyām sattvavihitebhyaḥ
Genitivesattvavihitasya sattvavihitayoḥ sattvavihitānām
Locativesattvavihite sattvavihitayoḥ sattvavihiteṣu

Compound sattvavihita -

Adverb -sattvavihitam -sattvavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria