Declension table of ?sattvavatā

Deva

FeminineSingularDualPlural
Nominativesattvavatā sattvavate sattvavatāḥ
Vocativesattvavate sattvavate sattvavatāḥ
Accusativesattvavatām sattvavate sattvavatāḥ
Instrumentalsattvavatayā sattvavatābhyām sattvavatābhiḥ
Dativesattvavatāyai sattvavatābhyām sattvavatābhyaḥ
Ablativesattvavatāyāḥ sattvavatābhyām sattvavatābhyaḥ
Genitivesattvavatāyāḥ sattvavatayoḥ sattvavatānām
Locativesattvavatāyām sattvavatayoḥ sattvavatāsu

Adverb -sattvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria