Declension table of ?sattvatā

Deva

FeminineSingularDualPlural
Nominativesattvatā sattvate sattvatāḥ
Vocativesattvate sattvate sattvatāḥ
Accusativesattvatām sattvate sattvatāḥ
Instrumentalsattvatayā sattvatābhyām sattvatābhiḥ
Dativesattvatāyai sattvatābhyām sattvatābhyaḥ
Ablativesattvatāyāḥ sattvatābhyām sattvatābhyaḥ
Genitivesattvatāyāḥ sattvatayoḥ sattvatānām
Locativesattvatāyām sattvatayoḥ sattvatāsu

Adverb -sattvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria