Declension table of ?sattvasarga

Deva

MasculineSingularDualPlural
Nominativesattvasargaḥ sattvasargau sattvasargāḥ
Vocativesattvasarga sattvasargau sattvasargāḥ
Accusativesattvasargam sattvasargau sattvasargān
Instrumentalsattvasargeṇa sattvasargābhyām sattvasargaiḥ sattvasargebhiḥ
Dativesattvasargāya sattvasargābhyām sattvasargebhyaḥ
Ablativesattvasargāt sattvasargābhyām sattvasargebhyaḥ
Genitivesattvasargasya sattvasargayoḥ sattvasargāṇām
Locativesattvasarge sattvasargayoḥ sattvasargeṣu

Compound sattvasarga -

Adverb -sattvasargam -sattvasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria