Declension table of ?sattvasamāviṣṭa

Deva

NeuterSingularDualPlural
Nominativesattvasamāviṣṭam sattvasamāviṣṭe sattvasamāviṣṭāni
Vocativesattvasamāviṣṭa sattvasamāviṣṭe sattvasamāviṣṭāni
Accusativesattvasamāviṣṭam sattvasamāviṣṭe sattvasamāviṣṭāni
Instrumentalsattvasamāviṣṭena sattvasamāviṣṭābhyām sattvasamāviṣṭaiḥ
Dativesattvasamāviṣṭāya sattvasamāviṣṭābhyām sattvasamāviṣṭebhyaḥ
Ablativesattvasamāviṣṭāt sattvasamāviṣṭābhyām sattvasamāviṣṭebhyaḥ
Genitivesattvasamāviṣṭasya sattvasamāviṣṭayoḥ sattvasamāviṣṭānām
Locativesattvasamāviṣṭe sattvasamāviṣṭayoḥ sattvasamāviṣṭeṣu

Compound sattvasamāviṣṭa -

Adverb -sattvasamāviṣṭam -sattvasamāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria