Declension table of ?sattvasaṃśuddhi

Deva

FeminineSingularDualPlural
Nominativesattvasaṃśuddhiḥ sattvasaṃśuddhī sattvasaṃśuddhayaḥ
Vocativesattvasaṃśuddhe sattvasaṃśuddhī sattvasaṃśuddhayaḥ
Accusativesattvasaṃśuddhim sattvasaṃśuddhī sattvasaṃśuddhīḥ
Instrumentalsattvasaṃśuddhyā sattvasaṃśuddhibhyām sattvasaṃśuddhibhiḥ
Dativesattvasaṃśuddhyai sattvasaṃśuddhaye sattvasaṃśuddhibhyām sattvasaṃśuddhibhyaḥ
Ablativesattvasaṃśuddhyāḥ sattvasaṃśuddheḥ sattvasaṃśuddhibhyām sattvasaṃśuddhibhyaḥ
Genitivesattvasaṃśuddhyāḥ sattvasaṃśuddheḥ sattvasaṃśuddhyoḥ sattvasaṃśuddhīnām
Locativesattvasaṃśuddhyām sattvasaṃśuddhau sattvasaṃśuddhyoḥ sattvasaṃśuddhiṣu

Compound sattvasaṃśuddhi -

Adverb -sattvasaṃśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria