Declension table of ?sattvasaṃrambha

Deva

MasculineSingularDualPlural
Nominativesattvasaṃrambhaḥ sattvasaṃrambhau sattvasaṃrambhāḥ
Vocativesattvasaṃrambha sattvasaṃrambhau sattvasaṃrambhāḥ
Accusativesattvasaṃrambham sattvasaṃrambhau sattvasaṃrambhān
Instrumentalsattvasaṃrambheṇa sattvasaṃrambhābhyām sattvasaṃrambhaiḥ sattvasaṃrambhebhiḥ
Dativesattvasaṃrambhāya sattvasaṃrambhābhyām sattvasaṃrambhebhyaḥ
Ablativesattvasaṃrambhāt sattvasaṃrambhābhyām sattvasaṃrambhebhyaḥ
Genitivesattvasaṃrambhasya sattvasaṃrambhayoḥ sattvasaṃrambhāṇām
Locativesattvasaṃrambhe sattvasaṃrambhayoḥ sattvasaṃrambheṣu

Compound sattvasaṃrambha -

Adverb -sattvasaṃrambham -sattvasaṃrambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria