Declension table of ?sattvapradhāna

Deva

NeuterSingularDualPlural
Nominativesattvapradhānam sattvapradhāne sattvapradhānāni
Vocativesattvapradhāna sattvapradhāne sattvapradhānāni
Accusativesattvapradhānam sattvapradhāne sattvapradhānāni
Instrumentalsattvapradhānena sattvapradhānābhyām sattvapradhānaiḥ
Dativesattvapradhānāya sattvapradhānābhyām sattvapradhānebhyaḥ
Ablativesattvapradhānāt sattvapradhānābhyām sattvapradhānebhyaḥ
Genitivesattvapradhānasya sattvapradhānayoḥ sattvapradhānānām
Locativesattvapradhāne sattvapradhānayoḥ sattvapradhāneṣu

Compound sattvapradhāna -

Adverb -sattvapradhānam -sattvapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria