Declension table of ?sattvamejaya

Deva

NeuterSingularDualPlural
Nominativesattvamejayam sattvamejaye sattvamejayāni
Vocativesattvamejaya sattvamejaye sattvamejayāni
Accusativesattvamejayam sattvamejaye sattvamejayāni
Instrumentalsattvamejayena sattvamejayābhyām sattvamejayaiḥ
Dativesattvamejayāya sattvamejayābhyām sattvamejayebhyaḥ
Ablativesattvamejayāt sattvamejayābhyām sattvamejayebhyaḥ
Genitivesattvamejayasya sattvamejayayoḥ sattvamejayānām
Locativesattvamejaye sattvamejayayoḥ sattvamejayeṣu

Compound sattvamejaya -

Adverb -sattvamejayam -sattvamejayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria