Declension table of ?sattvahara

Deva

NeuterSingularDualPlural
Nominativesattvaharam sattvahare sattvaharāṇi
Vocativesattvahara sattvahare sattvaharāṇi
Accusativesattvaharam sattvahare sattvaharāṇi
Instrumentalsattvahareṇa sattvaharābhyām sattvaharaiḥ
Dativesattvaharāya sattvaharābhyām sattvaharebhyaḥ
Ablativesattvaharāt sattvaharābhyām sattvaharebhyaḥ
Genitivesattvaharasya sattvaharayoḥ sattvaharāṇām
Locativesattvahare sattvaharayoḥ sattvahareṣu

Compound sattvahara -

Adverb -sattvaharam -sattvaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria