Declension table of ?sattvahara

Deva

MasculineSingularDualPlural
Nominativesattvaharaḥ sattvaharau sattvaharāḥ
Vocativesattvahara sattvaharau sattvaharāḥ
Accusativesattvaharam sattvaharau sattvaharān
Instrumentalsattvahareṇa sattvaharābhyām sattvaharaiḥ sattvaharebhiḥ
Dativesattvaharāya sattvaharābhyām sattvaharebhyaḥ
Ablativesattvaharāt sattvaharābhyām sattvaharebhyaḥ
Genitivesattvaharasya sattvaharayoḥ sattvaharāṇām
Locativesattvahare sattvaharayoḥ sattvahareṣu

Compound sattvahara -

Adverb -sattvaharam -sattvaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria